C 22-3 Śāradātilaka
Manuscript culture infobox
Filmed in: C 22/3
Title: Śāradātilaka
Dimensions: 36 x 9.6 cm x 365 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 816
Acc No.: Kesar 208
Remarks:
Reel No. C 22/3
Inventory No. 62292
Title Padārthādarśa
Remarks a commentary on Lakṣmaṇadeśīkendra's Śāradātilaka
Author Rāghavabhaṭṭa
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 36.0 x 9.6 cm
Binding Hole
Folios 365
Lines per Folio 8
Foliation figures in the middle of the left-hand and right-hand margins on the verso
Scribe Śuka
Date of Copying NS 816
Place of Deposit Kaiser Library
Accession No. 208
Manuscript Features
Folio number 5 is written on fol. 4 and the following numbers are also mistakenly written on the same order.
Folio number 53 is written on fol. 52.
Folio number 297 is written on fol. 296 and the following numbers are also mistakenly written on the same order.
Excerpts
Beginning
śrīgaṇapataye namaḥ ||
śrīkaṃṭhaṃ nijataṃḍavapravaṇatā proddāmanododayaṃ
paśyaṃtyāḥ kutukādbhutapriyatayā saṃjātabhāvaṃ muhuḥ ||
mandāndolitadugdyhasiṃdhulaharīlīlālasaṃlocana
prāṃtālokanam ātanotu bhavatāṃ bhūtiṃ bhavānyāḥ śubhāṃ || 1 ||
saṃsevyamānam ṛṣibhiḥ sanakādimukhyair
yogaikagamyam avaneśvaram ādibhūtaṃ ||
saṃsārahṛn nigamasāravicārasāraṃ
sauraṃ maho manasi me mudam ādadhātu || 2 ||
bhadrāya bhavatāṃ bhūyād bhāratī bhaktibhāvitā ||
sṃṛter ujjṛṃbhate yasyā vagvilāsoti (!) durllabhaḥ || 3 ||
śāradātilakaṃ taṃtre gurūṇām upadeśataḥ ||
padārthādarśaṭīkeyaṃ rāghaveṇa viracyate || 4 || (fol. 1v1–4)
End
kāyaś chā iva vācakāḥ katicana prāyeṇa mūkā iva
śrotāras tvapare (!) śukā iva pare sādhupralāpḥā punaḥ |
graṃthaṃ graṃthivivecanaikacaturā ye kovidāḥ kevalaṃ
dvitrās te tadudīritā vatanaye vijñāḥ punaḥ paṃcaśaḥ || 10 ||
ākāśeṣu śarakṣamāparimite raudrābhidhe vatsare
pauṣe māsi site dale ravitithau pakṣe ca siddhyacite |
taṃtresmin sudhiyā vyadhāyi rucirā śrīrāghaveṇa sphuṭā
ṭīkā sadgurusaṃpradāyavimalā viśveśapuryyām iyaṃ || 11 || || || (fol. 365r 3–5)
Sub-colophons
iti śrīśāradātilakaṭīkāyāṃ satsaṃpradāyakṛtavyākhyāṃ padārthādarābhikhyāyāṃ prathamaḥ paṭalaḥ || || (fol. 35v 6–7)
iti śrīśāradātilakaṭīkāyāṃ satsaṃpradāyakṛtavyākhyāṃ padārthādarābhikhyāyāṃ bhaṭṭarāghavaviracitāyāṃ caturviṃśaḥ paṭalaḥ || || (fol. 356r 2–3)
Colophon
iti śrīśāradātilakaṭīkāyāṃ satsaṃpradāyakṛtavyākhyāyāṃ padārthādarśābhikhyāyāṃ bhaṭṭarāghavaviracitāyāṃ paṃcaviṃśaḥ paṭalaḥ samāptaḥ || ||
doṣaḥ saṃbhramato liper viracane jātaḥ kareṇākṣara bhraṃśobiṃduvisargarephapatanaṃ mā prātya (!) yo jihmatā |
dṛṣṭvā kṣaṃtum ihārhathaitad akhilaṃ saṃtaḥ samaṃtāghataḥ
kaṣṭenālaghunā paraṃ vilikhitaṃ varṇāli vinyāsinā || || ❁ || ❖ ||
nepāle rasabhūgajeṃdrakalite saṃvatsare māsi vai
vaiśākhe ʼvyaktaśībhava chaśiphale pakṣe tu ṣadhyāṃ tithau ||
gotrā gātrajavāsare śravaṇabhe yoge pi ca brahmaṇi
graṃthoyaṃ likhitaḥ śukadvijanuṣā śrībhūpaṃtī (!) drājñayā (!) || || ❖ || || ❖ || ||
svasty astu lekhakavācakābhyāṃ || (fol. 365r 3–5)
Microfilm Details
Reel No. C 22/3
Date of Filming 18-12-1975
Exposures 372
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 238v–239r and 346v–347r
Catalogued by RT
Date 20-02-2007