C 22-3 Śāradātilaka

Manuscript culture infobox

Filmed in: C 22/3
Title: Śāradātilaka
Dimensions: 36 x 9.6 cm x 365 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 816
Acc No.: Kesar 208
Remarks:

Reel No. C 22/3

Inventory No. 62292

Title Padārthādarśa

Remarks a commentary on Lakṣmaṇadeśīkendra's Śāradātilaka

Author Rāghavabhaṭṭa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 9.6 cm

Binding Hole

Folios 365

Lines per Folio 8

Foliation figures in the middle of the left-hand and right-hand margins on the verso

Scribe Śuka

Date of Copying NS 816

Place of Deposit Kaiser Library

Accession No. 208

Manuscript Features

Folio number 5 is written on fol. 4 and the following numbers are also mistakenly written on the same order.

Folio number 53 is written on fol. 52.

Folio number 297 is written on fol. 296 and the following numbers are also mistakenly written on the same order.

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

śrīkaṃṭhaṃ nijataṃḍavapravaṇatā proddāmanododayaṃ
paśyaṃtyāḥ kutukādbhutapriyatayā saṃjātabhāvaṃ muhuḥ ||

mandāndolitadugdyhasiṃdhulaharīlīlālasaṃlocana
prāṃtālokanam ātanotu bhavatāṃ bhūtiṃ bhavānyāḥ śubhāṃ || 1 ||

saṃsevyamānam ṛṣibhiḥ sanakādimukhyair
yogaikagamyam avaneśvaram ādibhūtaṃ ||
saṃsārahṛn nigamasāravicārasāraṃ
sauraṃ maho manasi me mudam ādadhātu || 2 ||

bhadrāya bhavatāṃ bhūyād bhāratī bhaktibhāvitā ||
sṃṛter ujjṛṃbhate yasyā vagvilāsoti (!) durllabhaḥ || 3 ||

śāradātilakaṃ taṃtre gurūṇām upadeśataḥ ||
padārthādarśaṭīkeyaṃ rāghaveṇa viracyate || 4 || (fol. 1v1–4)

End

kāyaś chā iva vācakāḥ katicana prāyeṇa mūkā iva
śrotāras tvapare (!) śukā iva pare sādhupralāpḥā punaḥ |
graṃthaṃ graṃthivivecanaikacaturā ye kovidāḥ kevalaṃ
dvitrās te tadudīritā vatanaye vijñāḥ punaḥ paṃcaśaḥ || 10 ||

ākāśeṣu śarakṣamāparimite raudrābhidhe vatsare
pauṣe māsi site dale ravitithau pakṣe ca siddhyacite |
taṃtresmin sudhiyā vyadhāyi rucirā śrīrāghaveṇa sphuṭā
ṭīkā sadgurusaṃpradāyavimalā viśveśapuryyām iyaṃ || 11 ||    ||    || (fol. 365r 3–5)

Sub-colophons

iti śrīśāradātilakaṭīkāyāṃ satsaṃpradāyakṛtavyākhyāṃ padārthādarābhikhyāyāṃ prathamaḥ paṭalaḥ ||    || (fol. 35v 6–7)

iti śrīśāradātilakaṭīkāyāṃ satsaṃpradāyakṛtavyākhyāṃ padārthādarābhikhyāyāṃ bhaṭṭarāghavaviracitāyāṃ caturviṃśaḥ paṭalaḥ ||    || (fol. 356r 2–3)

Colophon

iti śrīśāradātilakaṭīkāyāṃ satsaṃpradāyakṛtavyākhyāyāṃ padārthādarśābhikhyāyāṃ bhaṭṭarāghavaviracitāyāṃ paṃcaviṃśaḥ paṭalaḥ samāptaḥ ||    ||

doṣaḥ saṃbhramato liper viracane jātaḥ kareṇākṣara bhraṃśobiṃduvisargarephapatanaṃ mā prātya (!) yo jihmatā |
dṛṣṭvā kṣaṃtum ihārhathaitad akhilaṃ saṃtaḥ samaṃtāghataḥ
kaṣṭenālaghunā paraṃ vilikhitaṃ varṇāli vinyāsinā ||    || ❁ || ❖ ||

nepāle rasabhūgajeṃdrakalite saṃvatsare māsi vai
vaiśākhe ʼvyaktaśībhava chaśiphale pakṣe tu ṣadhyāṃ tithau ||

gotrā gātrajavāsare śravaṇabhe yoge pi ca brahmaṇi
graṃthoyaṃ likhitaḥ śukadvijanuṣā śrībhūpaṃtī (!) drājñayā (!) ||    || ❖ ||    || ❖ ||    ||
svasty astu lekhakavācakābhyāṃ || (fol. 365r 3–5)

Microfilm Details

Reel No. C 22/3

Date of Filming 18-12-1975

Exposures 372

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 238v–239r and 346v–347r

Catalogued by RT

Date 20-02-2007